
कदाचित कालिन्दीतट-विपिन-संगीत-तरलो
मुदाभीरीनारी – वदनकमलास्वाद – मधुप: ।
रमा-शम्भु – ब्रह्मामरपति – गणेशार्चितपदो
जगन्नाथ: स्वामी नयनपथगामी भवतु मे ।।1।।
भुजे सव्ये वेणुम शिरसि शिखिपिच्छं कटितटे
दुकूलम नेत्रांते सहचरि-कटाक्षं विदधते
सदा श्रीमदवृन्दावन – वसति – लीलापरिचयो
जगन्नाथ: स्वामी नयनपथगामी भवतु मे ।।2।।
महाम्भोधेस्तीरे कनकरुचिरे नीलशिखरे
वसनप्रासादान्त: सहज-वलभद्रेण बलिना।
सुभद्रा- मध्यस्थ: सकल – सुरसेवावसरदो
जगन्नाथ: स्वामी नयनपथगामी भवतु मे।।3।।
कृपा-पारावार: सजल-जलद-श्रेणि-रुचिरो
रमावाणीराम: स्फुररदमल – पंकेरुहमुख:।
सुरेन्द्रैराराध्य: श्रुतिगणशिखा-गीतचरितो
जगन्नाथ: स्वामी नयनपथगामी भवतु मे।।4।।
रथारूढो गच्छन पथि मिलित-भूदेवे पटलै:
स्तुति प्रादुर्भावं प्रतिपदुम पाकण्यर् सदय:।
दयासिन्धुबन्धु: सकलजगतां सिन्धुसुतया
जगन्नाथ: स्वामी नयनपथगामी भवतु मे।।5।।
परंब्रह्मापीड: कुवलय-दलोत्फुल्ल-नयनो
निवासी नीलाद्रौ निहित-चरणोऽनन्त-शिरसि।
रसानन्दी राधा-सरस-वपुरुरालिंगन-सुखो
जगन्नाथ: स्वामी नयनपथगामी भवतु मे।।6।।
न वै याचे राज्य न च कनक-माणिक्य-विभवं
न याचेऽहं रम्यां सकल-जन-काम्यां वरवधूम ।
सदा काले काले प्रमथपतिना गीतचरितो
जगन्नाथ: स्वामी नयनपथगामी भवतु मे।।7।।
हर त्वं संसारं द्रुततरमसारं सुरपते!
हर त्वं पापानां विततिमपरा यादवपते ।
अहो दीनेऽनाथे निहित-चरणो निश्चितमिदं
जगन्नाथ: स्वामी नयनपथगामी भवतु मे।।8।।
जगन्नाथाष्टकं पुण्यं य: पठेत प्रयत: शुचि।
सर्वपाप-विशुद्धात्मा विष्णुलोकं स गच्छति।।9।।
जय श्री राधे कृष्ण
श्री कृष्णाय समर्पणम्
0 Comments: